श्रीमते शठकोपाया नमः श्रीमते रामानुजाया नमः श्रीमद वरवरमुनये नमः
श्रीवैष्णवम् (सनातन धर्म) एक शाश्वत संप्रदाय है और प्राचीन कालसे अनेक महात्माओंने इस धर्मका प्रचार किया हैI द्वापरयुगके अंतसे,आऴ्वारों का दक्षिण भारतके विभिन्न नदीतट पर आविर्भाव होने लगा I कलियुगके आरम्भमें अंतिम आऴ्वार प्रकट हुए I श्रीमद्भागवत में व्यास ऋषि भविष्य वाणी करते हैं कि श्रीमन्नारायण के भक्त विभिन्न नदियों के तट पर प्रकट होंगे और वे दिव्य भगवद् ज्ञान देकर मानव जाति को समृद्ध करेंगे I दस आऴ्वार हुए हैं – पोयगै, भूतत् आऴ्वार, पेयाळ्वार्, तिरुमळिसै आऴ्वार, नम्माळ्वार् (शठकोप), कुळशेखर आऴ्वार, पेरिय आऴ्वार, तोण्डरडिप्पोडि आऴ्वार, तिरुमङ्गै आऴ्वार, तिरुप्पानाळ्वार् I मधुरकवि आऴ्वार आचार्य निष्ठ हैं और आण्डाळ् भूमि माता का अवतार हैं I
आण्डाळ् के अलावा, सभी आऴ्वार जीवात्मा हैं, जिन्हें भगवान ने इस संसार में चयन किया और उन्हें अपने संकलपसे “तत्त्व त्रय” (चित्- आत्मा ,अचित्-जड़/प्रकृति, और ईश्वर-भगवान) का संपूर्ण ज्ञान दिया I भगवान् ने, आऴ्वार के माध्यमसे भक्ति/प्रपत्ति मार्ग की, जो लुप्त हो गया था, पुनर्स्थापना की I भगवानने उन्हें भूत, वर्तमान और भविष्य घटनाओंके बारे में पूर्णतः और स्पष्ट अनुभूति प्रदानकी I आऴ्वारो ने ४००० दिव्य प्रबंधोंकी रचना की (तमिळमें “अरुळिचेयल”) जो उनके भगवद् अनुभव की समुत्पत्ति थी I
आऴ्वारो के पश्चात् , आचार्यों का आविर्भाव हुआ I नाथमुनिसे आरम्भ होकर , श्री रामानुज के मध्यस्थमें और अन्तमे मणवाळ मुनिगळ् तक अनेक आचार्योंका अवतार हुआ और उन्होंने हमारा सत् संप्रदाय का प्रचार किया I यह आचार्य परंपरा ७४ सिंहसनाधिपति और जीयर मठके (श्री रामानुज और मणवाळ मुनिगळ् द्वारा स्थापित) नेतृत्वमें अब भी चल रहा है I इन आचार्योंने प्रबंधोंपर अनेक टिकाओंकी रचना की जिनमें प्रबंधके पासुरम के अर्थ को विस्तार से समझाया I ये ग्रन्थ हमारी पूँजी है, जिसे हम पढ़कर भगवद् अनुभवमें विलीन हो जा सकते हैं I आऴ्वारो की कृपासे आचार्यों ने पासुरमके दिव्य संदेशको सही रूपसे हमें अवगत कराया और विभिन्न दृष्टिकोण का प्रतिपादन किया I
अब हम आऴ्वार के बारे में क्रमानुसार देखेंगे I
1. पोयगै आऴ्वार (कासार योगि )
तिरुवेक्का ( कांञ्चीपुरम )
अश्विन – श्रवण
मुदल् तिरुवन्दादि
भगवान् के प्रभुत्व पर केंद्रित किया I उन्हें सरो मुनींद्र (सार मुनि) भी कहते हैं I
काञ्च्याम् सरसि हेमाब्जेजातं कासार योगिनम् I
कलये यः श्रियःपत्ये रविं दीपं अकल्पयत् II
सेय्य तुला ओणत्तिल् सेगदुदित्तान् वाळिये I
तिरुकच्चि मानगरं सेळिक्क वन्दोन् वाळिये I
वैयन्तगळि नूरुं वगुत्तुरैतान् वाळिये I
वनस मलर करुवदनिल् वन्दमैन्दान् वाळिये I
वेय्य कदिरोन् तन्नै विळक्किट्टान् वाळिये I
वेङ्कडवर तिरुमलैयै विरुम्बुमवन् वाळिये I
पोयगै मुनि वडिवळगुम् पोर्पदमुम् वाळिये I
पोन्मुदियुं तिरुमुगमुम् भूतलतिल् वाळिये II
2. भूतत् आऴ्वार (भूतयोगी)
तिरुक्कडल्मल्लै (महाबलिपुरम्)
अश्विन – धनिष्ठा
इरण्डाम् तिरुवन्दादि
भगवान् के प्रभुत्व पर केंद्रित किया I
मल्लापुर वराधीशं माधवी कुसुमोद्भवम् I
भूतं नमामि यो विष्णोर् ज्ञानदीपं अकल्पयत् II
अण्बे तगळि नूरुम् अरुळिनान् वाळिये I
ऐप्पसियिल् अविट्टत्तिल् अवतरित्तान् वाळिये I
नन्पुगळ् सेर् कुरुक्कत्ति नाण्मलरोन् वाळिये I
नलल तिरुक्कडल्मल्लै नादनार् वाळिये I
इन्बुरुगु सिन्दै तिरि इट्ट पिरान् वाळिये I
एळिल् ज्ञानच्चुडर् विळक्केत्तिनान् वाळिये I
पोन पुरैयुं तिरुवरङ्गर् पुगळ् उरैप्पोन् वाळिये I
भूदत्तार् ताळिनै इभ्भूतलत्तिल् वाळिये II
3. पेयाळ्वार् (महदाह्वय योगी)
तिरुमयिलै (मयिलपुर)
अश्विन – शतभिषा
मूण्राम् तिरुवन्दादि
भगवानके प्रभुत्व पर केंद्रित किया I
दृष्ट्वा हृष्ट्वं यो विष्णुं रमया मयिलाधिपम् I
कूपे रक्तोत्पले जातं महतावयं आश्रये II
तिरुक्कण्डेन् एन नूरुम् सेप्पिनान् वाळिये I
सिरन्द ऐप्पसियिल् सदयं सेनित्त वळ्ळल् वाळिये I
मरुक्कमळुम् मयिलै नगर् वाळ वन्दोन् वाळिये I
मलर्क्करिय नेय्दल् तनिल् वन्दुदित्तान् वाळिये I
नेरुक्किडवे इडैकळियिल् निन्र सेल्वन वाळिये I
नेमिसन्गन् वडिवळगै नेन्जिल् वैप्पोन् वाळिये I
पेरुक्कमुडन् तिरुमळिसै पिरान् तोळुवोन् वाळिये I
पेयाळ्वार् ताळिणै ईप्पेरु निलत्तिल् वाळिये II
4. तिरुमऴिशै आऴ्वार (भक्तिसार मुनि)
तिरुमळिसै
पौष-मखा
नान्मुगन् तिरिवन्दादि , तिरुछन्द विरुत्तम्
अन्तर्यामी भगवान पर केंद्रित I उन्होंने यह भी स्थापित की कि हम केवल श्रीमन् नारायण की शरणागति लें I
शक्ति पञ्चमय विग्रहात्मने सूक्तिकारजत चित्त हारिणे I
मुक्तिदायक मुरारी पदयोर् भक्तिसार मुनये नमोनमः II
अन्बुडन् अन्दादि तोण्णूट्रारु उरैत्तान् वाळिये I
अळगारुम् तिरुमळिसै अमर्न्द सेल्वन् वाळिये I
इन्बमिगु तैयिल् मगत्तिन्गुदित्तान् वाळिये I
एळिल् सन्दविरुत्तम् नूत्त्रिरुपदीन्दान् वाळिये I
मुन्बुगत्तिल् वन्दुदित्त मुनिवनार वाळिये I
मुळु पेरुक्किल् पोन्नि एदिर् मिदन्द सोल्लोन् वाळिये I
नन्बुवियिल् नालायिरत्तेळुनूट्ट्रान् वाळिये I
नङ्गळ् बत्तिसारान् इरु नर्पदङ्गळ् वाळिये II
5. नम्माळ्वार् (शठकोप)
आऴ्वार तिरुनगरी
वैशाख – विशाखा
तिरुविरुत्तम् , तिरुवासिरियम् , पेरिय तिरुवन्दादि,तिरुवाय्मोळि
कृष्णावतार पर केन्द्रित I सभी आऴ्वार और श्रीवैष्णवोंके नायक I चार प्रबन्धोंमें चारों वेदोंका सार प्रवर्तन किया I
माता पिता युवतयस् तनया विभूतिः
सर्वं यदेव नियमेन मदन्वयानाम् I
आद्यस्यनः कुलपतेर् वकुलाभिरामं
श्रीमद् तदन्घ्रि युगलं प्रणमामि मूर्ध्ना II
तिरुकुरुगै पेरुमाळ् तन् तिरुताळ्गळ् वाळिये I
तिरुवान तिरुमुगत्तुच् चेवियेन्नुं वाळिये I
इरुक्कोमोळि एन्नेन्जिल् तेक्किनान् वाळिये I
एन्दै एतिरासर्क्कु इरैवनार् वाळिये I
करुक्कुळियिल् पुगा वण्णम् कात्तरुळ्वोन् वाळिये I
कासिनियिल् आरियनैक् काट्टिनान् वाळिये I
वरुत्तमर वन्देन्नै वाळ्वित्तान् वाळिये I
मधुरकवि तं पिरान् वाळि वाळि वाळिये II
6. मधुरकवि आऴ्वार
तिरुक्कोलूर
चैत्र – चित्रा
कण्णिनुण् चिरुत्ताम्बु
नम्माळ्वार पर केंद्रित I आचार्य भक्तिका महत्व पर बल दिया I
अविदित विषियान्तरश्शठारेर् उपनिषदां उपगान मा
त्र भोगः I
अपि च गुण वशात् तदेक शेषी मधुरकविर्हृदये ममाविरस्तु II
चित्तिरैयिल् चित्तिरै नाळ् सिरक्क वन्दोन् वाळिये I
तिरुक्कोलूर् अवतरित्त सेल्वनार् वाळिये I
उत्तर गङ्गा तीरत्तु उयर्तवत्तोन वाळिये I
ओळि कदिरोन् तेर्कु उदिक्क उगन्दु वन्दोन् वाळिये I
बत्तियोडु पदिनोण्ड्रुम् पाडिनान् वाळिये I
पराङ्कुसने परन् एन्रु पट्र्रिनान् वाळिये I
मत्तिममाम् पद पोरुळै वाळ्वित्तान् वाळिये I
मधुरकवि तिरुवडिगळ् वाळि वाळि वाळिये II
7. कुलशेखर आऴ्वार तिरुवञ्जिक्कळम्
तिरुवन्जिक्कळम्
माघ – पुनर्वसु
पेरुलाळ् तिरुमोळि, मुकुन्द- माला
श्री रामावतार पर केन्द्रित I भागवतों और दिव्य देशों की ओर अनुरक्ति विकसित करनेपर बल दिया I
घुष्यते यस्य नगरे रङ्गयात्रा दिनेदिने I
तमहं शिरसा वन्दे राजानं कुलशेखरम् II
अञ्जन मामलै पिरवि आदरित्तोन वाळिये I
अणि अरङ्गर् मण तूणै अडैन्दुय्न्दोन् वाळिये I
वन्जि नगरं तन्निल् वाळवन्दोन् वाळिये I
मासि तनिल् पुनर्पूसम् वन्दुदित्तान् वाळिये I
अन्जलेनक् कुड पाम्बिल् अङ्गै इट्टान् वाळिये I
अनवरतम् इराम कदै अरुळुमुवन् वाळिये I
सेन्जोल् मोळि नूट्ट्रञ्जुम् सेप्पिनान् वाळिये I
सेरलर् कोन सेन्कमलत् तिरुवडिगळ् वाळिये II
8. पेरियाळ्वार् (विष्णुचित्त)
श्रीविल्लिपुत्तूर
ज्येष्ठा- स्वाति
तिरुप्पल्लाण्डु ,पेरियाळ्वार्- तिरुमोळि
कृष्णावतार पर केन्द्रित I आऴ्वार नें मङ्गलाशासनकी (भगवान् का कल्याण के लिये प्रार्थना करना) महत्ता बतायी, जो भगवान् पर सर्वोत्तम प्रेमकी स्थिति है I
गुरुमुखं अनधीत्य प्राहवेदानसेषान् I
नरपति परिक्लुप्तं शुल्कमाधातु कामः I
श्वशुरं अमर वन्द्यं रङ्गनाथस्य साक्षात् I
द्विजकुल तिलकं तं विष्णुचित्तं तं नमामि II
नल्ल तिरुप्पल्लाण्डु नान्मून्रोन् वाळिये I
तोडै सूडिक् कोडुत्ताळ् तान् तोळुम् तमप्पन् वाळिये I
नानूट्ररुपतोन्रुम् नमक्कुरैतान् वाळिये I
सोल्लरिय आनि तनिल् तान् तोळुम् तमप्पन् वाळिये I
सेल्व नम्बि तन्नैप् पोल् सिरपुट्रान् वाळिये I
सेन्रु किळि अरुत्तु माल् दैवं एन्रान् वाळिये I
विल्लिपुत्तूर नगरत्तै विळङ्ग वैत्तान् वाळिये I
वेदियर् कोन् भट्टर् पिरान् वेदिनियिल् वाळिये II
9. आण्डाळ्(गोदा)
श्रीविल्लिपुत्तुर
आषाढ – पूर्व फ़ाल्गुनी
तिरुप्पावै, नाचियार् तिरुमोळि
कृष्णावतार पर केन्द्रित I वह भूमि देवीकी (भगवानकी दिव्य महिषी) अवतार थी I सबका उद्धार के लिये भूलोक में अवतार हुआ I
नीळा तुङ्ग स्तनगिरितटी सुप्तं उद्बोध्य कृष्णम् I
पारार्थ्यं स्वं श्रुति शत शिरस् सिद्धं अध्यापयन्ती II
स्वोच्छिश्टायाम् स्रजिनिगलितं याबलात्कृत्य भुङ्क्ते I
गोदा तस्यै नाम इदं इदं भूय एवास्तु भूयः II
तिरुवाडिपूरत्तिल् सेगदुदित्ताळ् वाळिये I
तिरुप्पावै मुप्पदुं सेप्पिनाळ् वाळिये I
पेरियाळ्वार् पेट्रेडुत्त पेण्पिळ्ळै वाळिये I
पेरुम्पूदूर् मामुनिक्कुप् पिन्नानाळ् वाळिये I
ओरु नूट्रु नार्पत्तु मून्रुरैत्ताळ् वाळिये I
उयररङ्गर्क्के कण्णि उगन्दळित्ताळ् वाळिये I
मरुवारुं तिरुमल्लि वळनाडि वाळिये I
वण्पुदुवै नगरक् कोदै मलर्पदङ्गळ् वाळिये I
10. तोण्डरडिप्पोडि आऴ्वार (भक्ताङ्घ्रिरेणु)
तिरुमण्डन्गुडि
मार्गशीर्ष -ज्येष्ठा
तिरुमालै, तिरुप्पळ्ळियेळुच्चि
श्री रङ्गनाथ पर केन्द्रित I नाम संकीर्तन और शरणागति के माहात्म्य की स्थापना की I
श्रीवैष्णवोंके वैभव स्पष्ठरूपसे विवरण किया I
तमेव मत्वा परवासुदेवम् रङ्गेशयम् राजवदर्हणीयम् I
प्राबोधिकीं योकृत सूक्तिमालाम् भक्ताङ्घ्रिरेणुम्
भगवन्तमीडे II
मण्डन्गुडि अदनै वाळ्वित्तान् वाळिये I
मार्गळियिल् केट्टै नाळ् वन्दुदित्तान् वाळिये I
तेन्दिरै सूळ्अरङ्गरैये दैवं एन्रान् वाळिये I
तिरुमालै ओन्बदञ्जुम् सेप्पिनान् वाळिये I
पाण्डु तिरुप्पळ्ळियेळुच्चिप् पत्तुरैतान् वाळिये I
पावैयवर्गळ् कलवि तनै पळित्त सेल्वन् वाळिये I
तोन्दुसेय्दु तुळबत्ताल् तुलङ्गिनान् वाळिये I
तोण्डरडिप्पोडियाळ्वार् तुणै पदङ्गळ् वाळिये II
11. तिरुप्पानाळ्वार् (मुनिवाहन)
उरैयूर
कार्तिक-रोहिणी अमलनादिपिरान्
श्रीरङ्गनाथपर केंद्रित I पेरिय पेरुमाळ् के दिव्य स्वरूप (श्रीरङ्गनाथ) का सुन्दर तरह से मङ्गलाशासन किया I
आपाद चूडम् अनुभूय हरिं शयानम् मध्ये
कवेररदुहितुर्मुदितान्तरात्मा I
अद्रष्ट्रुतां नयनयोर्विषयान्तराणाम् यो निश्चिकाय
मनवैमुनिवाहनम् तम् II
उम्बर तोळुम् मेय्ज्ञानत्तु उरैयूरान् वाळिये I
उरोगिणि नाळ् कार्तिगैयिल् उदित्त वळ्ळल् वाळिये I
वम्बविळ् तार् मुनि तोळिल् वन्द पिरान् वाळिये I
मलर्ककण्णै वेरोन्रिल् वैयादान् वाळिये I
अम्बुवियिल् मदिळ् अरङ्गर् अगम् पुगुन्दान्
वाळिये I
अमलनादि पिरान् पत्तुं अरुळिनान् वाळिये I
सेम्पोन् अडि मुडि अळवुम् सेविप्पोन् वाळिये I
तिरुप्पाणन् पोर्पदङ्गळ् सेगतलत्तिल् वाळिये II
12. तिरुमङ्गै आऴ्वार (परकालन्)
तिरुक्कुरैयलूर
कार्तिक-कृत्तिका
पेरिय तिरुमोळि, तिरुक्कुरुन्ताण्डकम् , तिरुवेळुकूट्रिरुक्कै, सिरिय तिरुमडल्,पेरिय तिरुमडल्, तिरुनेडुन्ताण्डकम्
अपने घोड़े,अडालपर अनेक दिव्यदेशोंकीयात्रामें आसक्ति I
श्रीरङ्गम् और अन्य दिव्य देशोंमें कैङ्कर्यरत I
कलयामि कलिध्वंसं कविं लोक दिवाकरम् I
यस्य गोभिः प्रकाशाभिराविद्यं निहतं तमः II
कलन्द तिरुकार्तिगैयिल् कार्तिगै वन्दोन् वाळिये I
कासिनियिल् कुरैयलूर् कावलोन् वाळिये I
नलम् तिगळ् आयिरत्तेण्बत्तु नालुरैत्तान् वाळिये I
नालैन्दुं आरैन्दुं नमक्कुरैतान् वाळिये I
इलङ्गेळुक्कूर्रिरुक्कै इरुमडल् ईन्दान् वाळिये I
इम्मून्रिल् इरुनूर्रिरुपत्तेळीन्दान् वाळिये I
वलं तिगळुम् कुमुदवल्ली मणवाळन् वाळिये I
वाट्कलियन् परकालन् मङ्गैयर् कोन् वाळिये I
गुकारः अंधकार वाच्य शब्दः – “गु” जो हमारी बुद्धिको अज्ञानसे आच्छादित करता है, उसे दर्शाता है I
रुकारः तन्निवर्तकः-” रु” सद्विद्या का प्रतीक है जो अज्ञान को हटाता है I अतएव गुरुका अर्थ है “आचार्य” जो हमारे अज्ञान को दूर करता है और ज्ञानके सच्चे पथकी ओर मार्गदर्शन करता है I गुरु और आचार्य पर्याय वाची शब्द हैं और दोनोंका अर्थ आध्यात्मिक गुरु (मार्गदर्शक) है I
“ओराण् वाळि गुरु परमपरा” का अर्थ आध्यात्मिक गुरुओंका अनुक्रम है जो हमारे महान आध्यात्मिक ग्रंथोंका सन्देश युगोंसे लोगोंमें वितरण होता आया है I
हमारे “ओराण् वाळि गुरु परंपरा” श्री रंगनाथ (श्रीमन् नारायण) से प्रारम्भ होकर श्री रामानुजके मध्यस्थमें – जो “जगदाचार्य” अर्थात् संपूर्ण जगत के आचार्य के नामसे विख्यात हैं – और श्री मणवाळ मामुनि (श्री रंगनाथने स्वयं उन्हें श्रीरङ्गम् में अपने आचार्य के रूपमें स्वीकार किया) तक अंत होता है I अब हम प्रत्येक आचार्य के बारे में विस्तारसे देखेंगे I
13. पेरिय पेरुमाळ् (श्रीमन् नारायण)
फ़ाल्गुन – रेवती
भगवद् गीता, श्रीशैलेश दया पात्रम् तनियन्
श्री रंगनाथ के नाम से प्रसिद्ध I वे सबके लिए “प्रथमाचार्य” (पहला आचार्य) हैं I परमपदसे सत्यलोकमें अवतरण किया I पहले ब्रह्मा ने उनकी उपासना की, तत्पश्चात् अयोध्या आये जहाँ सूर्यवंशी
राजाओंने, श्री रामचंद्र तक उनकी पूजा की I अंतमें श्री विभीषण ने उन्हें श्रीरंगम लाया जहां वे सदा के लिए बस गए I
श्री स्तनाभरणम् तेजः श्रीरंगेशयमाश्रये ।
चिन्तामणिमिवोत्वान्तम् उत्संगे अनन्तभोगिनः ॥
तिरुमगळुम् मण्मगळुम् सिरक्कवन्तोन् वाळिये ।
सेय्य विदैत्ताय्मगळार् सेविप्पोन् वाळिये ।
इरुविसुम्बिल् वीट्रिरुक्कुम् इमयवर्कोन् वाळिये।
इडर्कडियप् पार्कडलै एय्तिनान् वाळिये ।
अरिय दयरतन् मगनाय् अवतरित्तान् वाळिये ।
अन्तरियामित्तुवमुम् आयिनान् वाळिये ।
पेरुकिवरुम् पोन्निनदुप् पिन्तुयिन्रान् वाळिये ।
पेरियपेरुमाळ् एङ्गळ्पिरान् अडिगळ् वाळिये ।।
14. पेरिय पिराट्टियार् (श्री महलक्ष्मी)
फ़ाल्गुन – उत्तर फ़ाल्गुनी
श्री रंगनायकी के नामसे लोकप्रिय हैं। भगवानकी दिव्य महिषी (दिव्य पत्नी)। भगवान की दयाका मूर्ति-स्वरूपा । हमारे आचार्य उन्हें “पुरुषकार प्राधिकारी” (तमिळ् में “पुरुषकार भूतै”) के नाम से
गौरवान्वित करते हैं। जीवोंको भगवान की कृपा-पात्र होनेके लिए वह हमारी मध्यस्थता (सिफारिश) करती हैं।
नमः श्रीरङ्ग नायक्यै यत् भ्रोविभ्रम भेततः ।
ईशेशितव्य वैशम्य निम्नोन्नतमिदम् जगत् ॥
पङ्गयप्पूविल् पिरन्द पावै नल्लाळ् वाळिये ।
पन्गुनियिल् उत्तरनाळ् पारुदित्ताळ् वाळिये ।
मङ्गैयर्गळ् तिलगमेन वन्द सेल्वि वाळिये ।
मालरङ्गर् मणिमार्बै मन्नुमवळ् वाळिये ।
एङ्गळेळिल् सेनैमन्नर्क्कु इदमुरैत्ताळ् वाळिये ।
इरुप्प्तन्जु उट्पोरुळ् माल् इयम्पुमवळ् वाळिये ।
सेङ्गमल्च् चेय्यरङ्गम् चेळिक्कवन्ताळ् वाळिये।
सीरङ्ग नायकियार् तिरुवडिगळ् वाळिये ।।
15. सेनै मुदलियार (विश्वक्सेन)
अश्विन -पूर्वाषाढा
वे परमपदमें भगवानके सेनापति हैं। वे सभी प्रबंधन कार्योंको संभालते हैं । उन्हें ” शेषासन” भी कहा जाता है, क्योंकि वे भगवान का शेष प्रसाद को प्रथम ग्रहण करते हैं।
श्रीरङ्गचन्द्रमसं इन्द्रिया विहर्तुम् विन्यस्य
विश्वचिदचिन्नयनाधिकारम् ।
यो निर्वहत्य निशमङ्गुळि मुद्रयैव सेनान्यमन्य
विमुखास्तमसि श्रियाम।।
ओन्गुतुलाप् पूराडुदित्त सेल्वन वाळिये ।
ओण्डोडियाळ् सूत्रवति उरैमार्बन् वाळिये ।
ईन्गुलगिल् सडगोपर्कु इदमुरैत्तान् वाळिये ।
एळिल् पिरंबिन् सेङ्गोलै एन्तुमवन् वाळिये ।
पान्गुडन् मुप्पत्तुमूवर् पणियुमवन् वाळिये ।
पङ्कयत्ताळ् तिरुवडियैप् पट्रिनान् वाळिये ।
तेनुपुगळ् अरङ्गरैये सिन्दै सेय्वोन् वाळिये ।
सेनैयर्कोन् सेन्गमलत् तिरुवडिगळ् वाळिये ।।
16. नम्माळ्वार् (शठकोप)
आऴ्वार तिरुनगरी
वैशाख-विशाखा
तिरुविरुत्तम्, तिरुवासिरियम्, पेरिय तिरुवन्दादि, तिरिवय्मोळि
“वैष्णव कुलपति” और प्रपन्न जन कूटस्थ” (सभी वैष्णवोंका नायक) उपाधियोंसे सम्मानित। मारन्, परांकुश, कुरुगूर नम्बि इत्यादि नामोंसे जाने जाते हैं।
माता पिता युवतयस् तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् ।
आद्यस्यनः कुलपतेर्वकुलाभिरामम् श्रीमत् तदन्घ्रियुगलं प्रणमामि मूर्ध्ना ।।
तिरुक्कुरुगै पेरुमाळ् तन् तिरुत्ताळ्गळ् वाळिये ।
तिरुवाण तिरुमुगत्तुच् चेवियेन्नुं वाळिये ।
इरुक्कुमोळि एन्नेन्जिल् तेक्किनान् वाळिये ।
एन्दै एतिरसर्क्कु इरैवनार् वाळिये ।
करुक्कुळियिल् पुगा वण्णम् कात्तरुळ्वोन् वाळिये ।
कासिनियिल् आरियनैक् काट्टिनान् वाळिये ।
वरुत्तमर वन्देन्नै वाळ्वित्तान् वाळिये।
मधुरकवि तं पिरान् वाळि वाळि वाळिये।।
17. नाथमुनि (श्रीरङ्गनाथ मुनि)
काट्टुमन्नार् कोइल् (वीर नारायण पुरम्)
ज्येष्ठ-अनुराधा
न्याय तत्त्वम्, योग रहस्यम् , पुरुष निर्णयम्
नम्माळ्वार् का अवतार स्थल को खोजकर पता किया। नम्माळ्वार् का निरंतर ध्यान करते हुए ४००० दिव्यप्रबंधोंकी और उसके अर्थ की
उपलब्धि हुई।
नमः अचिन्त्याद्भुताक्लिष्ट ज्ञानवैराग्य राशये |
नाथाय मुनये अगाधभगवद्भक्तिसिन्धवे ।।
आनितनिल् अनुदत्तिल् अवतरित्तान् वाळिये |
आळवन्दार्क्कु उपदेसम् अरुळिवैत्तान् वाळिये |
बानुतेर्किल् कण्डवन् सोर्पलवुरैत्तान् वाळिये |
परान्गुसनार् सोर्पिरबन्दं परिन्दुकट्ट्रान् वाळिये |
गानामुरत् ताळत्तिल् कण्डिसैत्तान् वाळिये |
करुणैयिनाल् उपदेसक् कतियळित्तान् वाळिये |
नानिलत्तिल् गुरुवरैयै नाट्टिनान् वाळिये |
नलन्तिगळुम् नाथमुनि नर्पदङ्गळ् वाळिये ||
18. उय्यकोण्डार् (पुण्डरीकाक्ष)
तिरुवेळ्ळरै
चैत्र- कृत्तिका
४००० प्रबंध और उसके अर्थको श्री नाथमुनिसे अध्ययन की और उसका प्रचार किया |
नमः पंकज नेत्राय नाथः श्री पाद पंकजे |
न्यस्त सर्व भाराय अस्मद् कुलनाथाय धीमते ||
वालवेय्योन्तनै वेन्र वडिवळगन् वाळिये |
माल् मणक्काल् नंबि तोळुम् मलर्प्पतित्तोन् वाळिये |
सीलमिगुनाथमुनि सीरुरैप्पोन् वाळिये |
चित्तिरैयिल् कार्तिगैनाळ् सिरक्कवन्तोन् वाळिये |
नालिरण्डुम् अय्यैन्दुं नमक्कुरैत्तान् वाळिये |
नालेट्टिन् उट्पोरुळै नडत्तिनान् वालिये |
मालरङ्ग मणवाळर् वळमुरैप्पोन् वाळिये |
वैयमुय्यक् कोण्डवर् ताळ् वैयगत्तिल् वाळिये ||
19. मणक्काल् नम्बि (श्री राम मिश्र)
मणक्काल् (श्रीरङ्गम् के समीप) माघ-मखा
यामुनाचार्यको सुधारनेका कार्य और उन्हें एक महान आचार्य बनाने में प्रयास किया |
अयत्नतो यामुनं आत्मदासं अलर्क पत्रार्पण निष्क्रयेण |
यः कृतवानास्थित यौवराज्यं नमामि तं राममेय
सत्वम् ||
देसमुडैय्य कोण्डवर् ताळ् सेन्निवैप्पोन् वाळिये |
तेन्नरङ्गर् सीररुळैच् चेर्न्तिरुप्पोन् वाळिये |
दासरति तिरुनामं तळैक्कवन्तोन् वाळिये |
तमिळ् नाथ मुनियुगप्पैत् तापित्तान् वाळिये |
नेसमुडन् आरियनै नियमित्तान् वाळिये |
नीळ्निलत्तिल् पतिन्मर कलै निरुत्तिनान् वाळिये |
मासिमगं तनिल् विळङ्ग वन्दुदैत्तान् वाळिये |
माल् मणक्काल् नम्बि पदं वैयगत्तिल् वाळिये ||
20. आळवन्दार् (यामुनाचार्य)
काट्टुमन्नार् कोइल् (वीर नारायण पुरम्)
आषाढ- उत्तराषाढा
गीतार्थ सङ्ग्रहम्, आगम प्रामण्यम्, चतुश्श्लोकी, स्तोत्र- रत्नम् इ०.
महान विद्वान जिन्होनें श्रीरंगम को प्रधान क्षेत्र बनाया |
अनेक शिष्योंके साथ वहाँ रहे |
यद् पदाम्भोरुहध्यान विध्वस्शेताशेष कल्मषः |
वस्तुतामुपयादोऽहं यामुनेयं नमामितम् ||
मच्चणियुम् मतिळरङ्गम् वाळ्वित्तान् वाळिये |
मरैणान्गुं ओरोरुविल् मगिळ्न्तुकत्रान् वाळिये |
पच्चैयिट्ट रामर्पदं पगरुमवन् वाळिये |
पाडियत्तोन् ईडेरप् पार्वैचेय्दोन् वाळिये |
कच्चिनगर् मयानिरु कळळ्पणिन्तोन् वाळिये |
कडग उत्तराडत्तुक् कालुदित्तान् वाळिये |
अच्चमर मनमगिळ्च्चि अणैन्तिट्टान् वाळिये |
आळवन्दार् ताळिणैगळ् अनवरतम् वाळिये ||
21. पेरिय नम्बि (महापूर्ण)
श्रीरङ्गम्,
मार्गशीर्ष – ज्येष्ठा
तिरुप्पतिक् कोवै
आळवन्दार् और श्री रामानुज के प्रति अगाध स्नेह था |
श्री रामानुज को श्रीरंगमको ले आनेका कार्य किया |
कमलापति कल्याण गुणामृत निषेवया ।
पूर्णकामाय सततम् पूर्णाय महते नमः ॥
अम्बुवियिल् पतिन्मर्कळै आय्न्तुरैप्पोन् वाळिये ।
आळवन्दार् ताळिणैयै अडैन्तुय्न्दोन् वाळिये ।
उम्बर्तोळुम् अरङ्गेसर्क्कु उगप्पुडैयोन् वाळिये ।
ओङ्गुदनुक् केट्टैतनिल् उदित्त पिरान् वाळिये ।
वम्बविळ्तार् वरदरुरै वाळिसेय्दान् वाळिये ।
मारनेर्नम्बिक्कु वाळ्वळित्तान् वाळिये ।
एम्पेरुमानार् मुनिवर्कु इतमुरैत्तान् वाळिये ।
एळिल् पेरियनम्बि सरण् इनितूळि वाळिये।।
22. एम्पेरुमानार् (श्री रामानुज)
श्रीपेरुम्बुदूर
चैत्र-आर्द्रा
श्री भाष्यम् , गीता भाष्यम् ,वेदार्थ सङ्ग्रहम् ,वेदान्त दीपम्, वेदान्त सारम्, शरणागति गद्यम्, श्रीरङ्ग गद्यम् , श्रीवैकुण्ठ गद्यम् , और नित्य ग्रन्थम्
प्रधान आचार्य जिन्होंने विशिष्टाद्वैत सिद्धांत की दृढ़ स्थापना की और हमारे सम्प्रदाय को सर्वत्र प्रसार किया |
योनित्यं अच्युत पदाम्बुज युग्म रुक्म |
व्यामोहतस् तदितराणि तृणाय मेने |
अस्मद्गुरोर् भगवतोस्य दयैकसिन्धोः |
रामानुजस्य चरणौ शरणम् प्रपद्ये ||
अत्तिगिरि अरुळाळर् अडिपणिन्तोन् वाळिये |
अरुट्कच्चि नंबियुरै आरुपेट्रोन् वाळिये |
पत्तियुडन् पाडियत्तै पगर्न्दिट्टान् वाळिये |
पतिन्मर्कलै उट्पोरुळै परिन्तुकट्रान् वाळिये |
सुद्दमगिळ्मारनडि तोळुदुय्न्दोन् वाळिये |
तोल् पेरियनम्बिचरण् तोन्रिनान् वाळिये |
चित्तिरैयिल् आदिरैनाळ् सिरक्कवन्तोन् वाळिये |
सीर् पेरुम्बूदूर् मुनिवन् तिरुवडिगळ् वाळिये ||
23. एम्बार् (गोविन्द पेरुमाळ्)
मधुर मङ्गलम्
पौष-पुनर्वसु
विज्ञान स्तुति , एम्पेरुमानार् वडिवळगु पासुरम्
वे श्रीरामनुजकी छाया के नामसे विख्यात हैं | भौतिक विषयोंमें पूर्णतया निरासक्त परन्तु भगवद् विषय का रसिक |
रामानुज पद छाया गोविन्दाह्वानपायिनी |
तदायत्त स्वरूपा सा जीयान् मद्विश्रमस्थली ||
पूवळरुम् तिरुमगळार् पोलिवुट्रोन् वाळिये |
पोय्गै मुदल पतिन्मर्कलै पोरुळुरैप्पोन् वाळिये |
मावळरुम् पूतूरान् मलर पदत्तोन् वाळिये |
मगरत्तिल् पुनर्पूसम् वन्दुदित्तोन् वाळिये |
तेवुम्प्पोरुळुम् पडैक्कत् तिरुन्तिनान् वाळिये |
तिरुमलै नंबिक् कडिमै सेय्युमवन् वाळिये |
पावैयर्गळ् कलवियिरुळ् पकलेन्रान् वाळिये |
बट्टर् तोळुम् एम्बार् पोर्पदमिरण्डुम् वाळि ||
24. पराशर भट्ट
श्रीङ्गम्
वैशाख-अनुराधा
श्रीङ्गराज स्तवम् , अष्टश्लोकी, श्री गुणरत्न कोषम् इ०
कूरत्ताळ्वान् का तेजस्वी पुत्र | श्री रङ्गनाथ और श्री रङ्गनाचियार् का “अभिस्वीकृत पुत्र” के नाम से विख्यात | शास्त्रोंमें पारंगत होनेके कारण “सर्व तंत्र स्वतन्त्र” की उपाधिसे प्रसिद्ध |
श्री पराशर भट्टार्य श्रीरङ्गेश पुरोहितः |
श्रीवत्साङ्क सुतः श्रीमान् श्रेयसे मेस्तु भूयसे ||
तेन्नरङ्गर् मैन्दन् एनच् चिरक्कवन्तोन् वाळिये |
तिरुनेडुन्ताण्डगप् पोरुळैच् चेप्पुमवन् वाळिये |
अन्नवयल् पूतूरन् अडिपणिन्तोन् वाळिये |
अनवरतम् एम्बारुक्कु आट्चेय्वोन् वाळिये |
मन्नु तिरुक्कूरानार् वळमुरैप्पोन् वाळिये |
वैगासि अनुडत्तिल् वन्दुदित्तोन वाळिये |
पन्नुकलै नाल्वेदप् पयन्तेरिन्तोन् वाळिये |
परासरनाम् सीर्बट्टर् पारुलगिल् वाळिये|
25. नन्जीयर् (वेदान्ती)
फ़ाल्गुन – उत्तर फ़ाल्गुनी
तिरुनारायणपुरम्
तिरुवाय्मोळि ९००० पडि व्याख्यानम् और अन्य व्याख्यान
पराशर भट्ट ने उनका परिवर्तन किया | श्री भट्ट के प्रयासोंसे, नन्जीयर, जो पहले अद्वैती थे, एक महान श्रीवैष्णव बने| उन्हें एक आदर्श “श्री भट्ट के शिष्य” माना जाता है |. वेदांताचार्य के नामसे भी जाने जाते हैं|
नमो वेदान्त वेद्याय जगन्मङ्गल हेतवे |
यस्य वागामृतासार भूरितम् भुवन त्रयम् ||
तेन्दिरै सूळ् तिरुवरङ्गम् सेळिक्कवन्तोन् वाळिये |
सीमधवनेन्नुम् सेल्वनार वाळिये |
पण्डैमरैत् तमिळ्प्पोरुळै पगर वन्तोन् वाळिये |
पन्गुनियिल् उत्तरनाळ् पारुदित्तान् वाळिये |
ओण्डोडियाळ् कलवित्तन्नै ओळितिट्टान् वाळिये |
ओन्पतिनायिरप् पोरुळै ओत्तुमवन् वाळिये |
एण्डिसैयुम् सिर बट्टर् इणैयडियोन् वाळिये |
एळिल्पेरुगुम् नञ्जीयर् इनितूळि वाळिये ||
26. नम्पिळ्ळै (लोकाचार्य)
नम्बूर्
कार्तिक- कृत्तिका
तिरुवाय्मोळि ३६००० पडि व्याख्यानम् और अन्य व्याख्यान
संस्कृत और द्राविड़ शास्त्रोंमें प्रावीण्य | सर्वप्रथम
आचार्य, श्रीरंगम देवालयमें तिरुवाय्मोळि पर
विस्तारसे व्याख्यान करनेवाले सर्वप्रथम आचार्य |
तिरुमङ्गै आऴ्वार का अवतार से अभिवादित |
वेदान्त वेद्य अमृत वारिराशेर् वेदार्थ सार अमृत पूरमग्र्यम् |
आद्याय वर्षन्तं अहं प्रपद्ये कारुण्य पूर्णम् कलिवैरिदासम् ||
तेमरुवुं सेङ्गमलत् तिरुत्ताळ्गळ् वाळिये |
तिरुवरैयिल् पट्टाडै सेर्मरुन्गुं वाळिये |
ताममणि वडमार्वुम् पुरिनूलुम् वाळिये |
तामरैक्कै इणैयळगुम् तडम्पुयमुम् वाळिये |
पामरुवुं तमिळ्वेदम् पयिल् पवळम् वाळिये |
पाडियत्तिन् पोरुळ् तन्नै पगर्णावुम् वाळिये |
नामनुतल् मतिमुगमुम् तिरुमुडियुम् वाळिये |
नम्पिळ्ळै वडिवळगुम् नाडोरुम् वाळिये ||
27. वडक्कु तिरुवीधि पिळ्ळै (श्री कृष्णपाद)
श्रीङ्गम्
ज्येष्ठ-स्वाति
तिरुवाय्मोळि ३६००० पडि व्याख्यानम् और अन्य व्याख्यान
नम्पिळ्ळै के सर्वश्रेष्ठ और निष्ठावान शिष्य |
नम्पिळ्ळै का ईडु व्याख्यान का अनुलेखन की |
पिळ्ळै लोकाचार्य और अळगिय मणवाळ पेरुमाळ् नयनार् श्रेष्ठ रत्न हमें प्रदान किए |
श्रीकृष्ण पाद पादाब्जे नमामि शिरसा सदा |
यत्प्रसाद प्रभावेण सर्व सिद्धिरभून्मम ||
आनितनिल् सोतिणन्नाळ् अवतरित्तान वाळिये |
आळ्वार्गळ् कलैप्पोरुळै आय्न्तुरैप्पोन् वाळिये |
तानुगन्द नम्पिळ्ळै ताळ्तोळुवोन् वाळिये |
सटकोपन् तमिळ्क्कीडु साट्रिनान् वाळिये |
नानिलत्तिल् पाडियत्तै नडत्तिनान् वाळिये |
नल्ल उलगारियनै नमक्कळित्तान् वाळिये |
ईनमर एमैयाळुम् इरैवनार् वाळिये |
एङ्गळ् वडवीदिप्पिळ्ळै इणैअडिगळ् वाळिये ||
28. पिळ्ळै लोकाचार्य
श्रीरङ्गम्
अश्विन-श्रवण
मुमुक्षुप्पडि, तत्त्व त्रयम् , श्री वचन भूषणम् इ० (१८ रहस्य ग्रन्थ और अन्य)
अतीव कृपालु आचार्य, जिन्होंने लोगोंके हितार्थ
हमारे सम्प्रदायके निगूढ़ सिद्धांतोंको सुसरल
भाषा में निरूपण किया |
लोकाचार्य गुरवे कृष्ण पादस्य सूनवे |
संसार भोगी सन्तस्त जीव जीवातवे नमः ||
अत्तिगिरियरुळाळ रनुमतियोन् वाळिये |
ऐप्पसियिल् तिरुवोणत्तु अवतरित्तान् वाळिये |
मुत्तिणेरि मरैत्तमिळाल् मोळीन्तरुळ्वोन् वाळिये |
मूतरिय मणवाळन् मुन्पुतित्तान् वाळिये |
नित्तियं नम्पिळ्ळैपदम् नेन्जिल्वैप्पोन् वाळिये |
नीळ्वसनबूडणत्ताल् नियमित्तन् वाळिये |
उत्तममाम् मुडुम्बैणगर् उदित्तवळ्ळल् वाळिये |
उलगारियन् पदङ्गळ् ऊळितोरुम् वाळिये ||
29. तिरुवाय्मोळि पिळ्ळै (श्रीशैलेश स्वामी)
कुन्तिनगर
वैशाख-विशाखा
पेरियाळ्वार् तिरुमोळि स्वापदेश
अपना सारा जीवन नम्माळ्वार् और तिरुवाय्मोळि के लिए समर्पित | आऴ्वार तिरुनगरी में सब पुनः स्थापित की | श्री रामानुज के लिए एक नया मंदिर का निर्माण किया |
नमः श्रीशैलनाथाय कुन्तिनगर जन्मने |
प्रसादलब्ध परम प्राप्य कैङ्कर्यशालिने ||
वैयगमेन् सटकोपन् मरैवळर्त्तोन् वाळिये |
वैकासि विसाकत्तिल् वन्तुतित्तान् वाळिये |
ऐयन् अरुण्मारि कलै आय्न्तुरैप्पोन् वाळिये |
अळगारुम् एतिरासर् अडिपणिवोन् वाळिये |
तुय्यवुलगारियन् तन् तुणैप्पदत्तोन् वाळिये |
तोल् कुरुकापुरि अतनै तुलक्किनान् वाळिये |
तेय्वनगर् कुन्ति तन्निल् सिरक्कवन्तोन् वाळिये |
तिरुवाय्मोळिप्पिळ्ळै तिरुवडिगळ् वाळिये ||
30. मणवाळ मामुनि (वरवरमुनि)
आऴ्वार तिरुनगरी
अश्विन-मूला
कई स्तोत्र, तमिळ् प्रबन्ध, व्याख्यान
श्रीरामानुज का अवतार | ” तिरुवाय्मोळि ईडु व्याख्यान” पर श्री रङ्गनाथ और उनके परिवार के समक्ष एक वर्ष तक प्रवचन की| प्रवचन शृङ्खला की समाप्ति पर श्रीरङ्गनाथने उन्हें अपने ही आचार्य स्वीकारा और अतिलोकप्रिय “श्री शैलेश दयापात्रं ” तनियन् उनको समर्पित किया |
श्रिशैलेश दयापात्रं धीभक्त्यादि गुनार्णवम् |
यतीन्द्र प्रवणं वन्दे रम्य जामातरं मुनिम् ||
ईप्पुवियिल् अरण्गेसर्क्कु ईडळीत्तान् वाळिये |
एळिल् तिरुवय्मोळिप्पिळ्ळै इणैयडियोन् वाळिये |
ऐप्पसियिल् तिरुमूलत्तु अवतरित्तान् वाळिये |
अरवरसप् पेरुन्जोति अनन्तनेन्रुं वाळिये |
एप्पुवियुम् स्रीसैलम् एत्तवन्तोन् वाळिये |
एरारुम् एतिरासर् एनवुदित्तान् वाळिये |
मुप्पुरिनूल् मणिवडमुम् मुक्कोल् तरित्तान् वाळिये |
मूतरिय मणवाळमामुनिवन् वाळिये ||
आऴ्वार, एम्पेरुमानार्, जीयर् तिरुवडिगळे शरणम्
जीयर् तिरुवडिगळे शरणम्, आचार्य तिरुवडिगळे शरणम्
अडियेन् विजयकुमार रामानुजन दासन
आधार : http://pillai.koyil.org
प्रमेय (लक्ष्य) – http://koyil.org
प्रमाण (शास्त्र) – http://granthams.koyil.org
प्रमाता (आचार्य) – http://acharyas.koyil.org
श्रीवैष्णव शिक्षा/बालकों का पोर्टल – http://pillai.koyil.org